B 326-27 Khaṇḍakhādya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/27
Title: Khaṇḍakhādya
Dimensions: 29 x 11.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1110
Remarks:


Reel No. B 326-27 Inventory No. 33599

Title Khaṇḍakhādya

Author Bramhagupta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 29.0 x 11.5 cm

Folios 3

Lines per Folio 8–10

Place of Deposit NAK

Accession No. 1/1110

Manuscript Features

Excerpts

Beginning

–lagne prasādhyad-

udayair vilagnam astasamaṃ || (!)

udaye kṛtvā śaśinau

dinamānaṃ suḥ (!) sphuṭaṃ bhavati || ||

(2)paṃcadaśebhyo bhyadikā

nataghaṭikā śodhyet ṣarāmebhyaḥ ||

śeṣād utkramajīvā

prāgaṇaṃ kārayā(3) kārayet kālāt || ||

krāṃtī sakalair vilomasthitai

grahā satritā grahākrāṃti ||

kuryā jīvā(4)khaṃḍor

yā vā bhuktaikyam eteṣāṃ ||

pūkānyadiśor dutiviyuter

yā pragrahaṇamadhyamokṣeṣu ||

balaṃ-ntaṃ (!)(5) nimīlonon-

mīlaneṣṭakāle chatonyadiśaṃ || || (exp. 1:1–5)

«Sub: colophon:»

iti śrījiṣṇusuptabramhaguptacārye (!) ṣaṃḍakhādyake (!) mahākaraṇe parilekhaṃ nāma paṃcamo 5 dhyāyaḥ || || (exp. 4:4–5)

End

dinadalakarṇaguṇāntyā

chāyā karṇoddhṛtā phalonāṃ-ntyā ||

śe(6)ṣasyotkramajīvā

dhanur dinarddhā nataprāṇaḥ || ||

caradalajīvonādhika-

phalakrama jyā dhanuś ca(7)rārdhena ||

yutahīnaṃ pūrvāhne

divasagataśeṣasya maparāhne || || (!)

triṃśat sa na vā 39 rtha nagā 75 s

tarka(8) diśe 106 vyoma vahniśītakarāḥ 130 ||

vāṇābdhibhuva 145 khaṃ śare

davaḥ 150 jīvāḥ kalā– (exp. 3a:5–8)

Microfilm Details

Reel No. B 326/27

Date of Filming 20-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 10-09-2004

Bibliography