B 326-27 Khaṇḍakhādya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/27
Title: Khaṇḍakhādya
Dimensions: 29 x 11.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1110
Remarks:
Reel No. B 326-27 Inventory No. 33599
Title Khaṇḍakhādya
Author Bramhagupta
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged
Size 29.0 x 11.5 cm
Folios 3
Lines per Folio 8–10
Place of Deposit NAK
Accession No. 1/1110
Manuscript Features
Excerpts
Beginning
–lagne prasādhyad-
udayair vilagnam astasamaṃ || (!)
udaye kṛtvā śaśinau
dinamānaṃ suḥ (!) sphuṭaṃ bhavati || ||
(2)paṃcadaśebhyo bhyadikā
nataghaṭikā śodhyet ṣarāmebhyaḥ ||
śeṣād utkramajīvā
prāgaṇaṃ kārayā(3) kārayet kālāt || ||
krāṃtī sakalair vilomasthitai
grahā satritā grahākrāṃti ||
kuryā jīvā(4)khaṃḍor
yā vā bhuktaikyam eteṣāṃ ||
pūkānyadiśor dutiviyuter
yā pragrahaṇamadhyamokṣeṣu ||
balaṃ-ntaṃ (!)(5) nimīlonon-
mīlaneṣṭakāle chatonyadiśaṃ || || (exp. 1:1–5)
«Sub: colophon:»
iti śrījiṣṇusuptabramhaguptacārye (!) ṣaṃḍakhādyake (!) mahākaraṇe parilekhaṃ nāma paṃcamo 5 dhyāyaḥ || || (exp. 4:4–5)
End
dinadalakarṇaguṇāntyā
chāyā karṇoddhṛtā phalonāṃ-ntyā ||
śe(6)ṣasyotkramajīvā
dhanur dinarddhā nataprāṇaḥ || ||
caradalajīvonādhika-
phalakrama jyā dhanuś ca(7)rārdhena ||
yutahīnaṃ pūrvāhne
divasagataśeṣasya maparāhne || || (!)
triṃśat sa na vā 39 rtha nagā 75 s
tarka(8) diśe 106 vyoma vahniśītakarāḥ 130 ||
vāṇābdhibhuva 145 khaṃ śare
davaḥ 150 jīvāḥ kalā– (exp. 3a:5–8)
Microfilm Details
Reel No. B 326/27
Date of Filming 20-07-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 10-09-2004
Bibliography